Sunday, December 1, 2013

प्रार्थना (Prarthana)



प्रार्थना

नित्यपठन:

वक्रतुण्ड महाकाय सुर्यकोटि समप्रभ |
निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा ||

या कुंदेंदु तुषार हार धवला, या शुभ्र वस्त्रावृता
या वीणा वरदंड मंडीतकरा, या श्वेत पद्मासना |
या ब्रह्माच्युत शंकर प्रभूतिभिर्देव्यै सदा वन्दीता
सा मां पातु सरस्वती भगवती, नि:शेष ज्याडयापहा ||

गुरूर्ब्रह्मा गुरुर्विष्णु गुरुर्देवो महेश्वर: |
गुरु साक्षातपरब्रम्ह तस्मै श्री गुरुवे नमः ||

ॐ भूर्भुवः स्वः तत्सवितुर्वरेण्यम भर्गो देवस्य धीमहि। धियो यो नः प्रचोदयात॥

त्वमेव माता च पिता त्वमेव , त्वमेव बंधुश्च सखा त्वमेव |
त्वमेव विद्या द्रविणं त्वमेव, त्वमेव सर्वं मम देव देवं ||

सर्व मंगल मांगल्ये शिवे सर्वार्थ साधिके |
शरण्ये त्र्यम्ब्यके गौरि, नारायणि नमोस्तुते ||

वसुदेव सुतं देवं कंस चाणूर मर्दनं |
देवकी पर्मानंदम कृष्णं वंदे जगतगुरु ||

शान्ताकारं भुजंगशयनं पद्मनाभं सुरेशं
विश्वाधारं गगनसदृशं मेघवर्णं शुभांगम |
लक्ष्मीकान्तं कमलनयनं योगिभिर्घ्यानगम्यं
वंदे विष्णु भवभय हरं सर्वलोकैकनाथं ||

कैलासराणा शिवचंद्रमौळी, फणीन्द्रमाथा मुकुटी झळ ळ |
कारुण्यसिंधु भव दुःख हारि, तुज विण शम्भो मज कोण तारी ||

सकाळी उठल्या बरोबर:

कराग्रे वसते लक्ष्मी, करमध्ये सरस्वती ।
करमूले तु गोविन्दम, प्रभाते करदर्शनम्

समुद्र-वसने देवि, पर्वत-स्तन-मंडले ।
विष्णु-पत्नि नमस्तुभ्यं, पाद-स्पर्शं क्षमस्व मे ॥

आंघोल करताना:

गंगेच यमुने चैव गोदावरी सरस्वती |
नर्मदे सिंधु कावेरी जलेस्मिन सन्निधि कुरु ||

जेवणापुर्वी:

वदनी कवळ घेता नाम घ्या श्रीहरीचे| सहज हवन होते नाम घेता फुकाचे ||
जीवन करी जिवित्वा अन्न हे पूर्ण ब्रह्म | उदरभरण नोहे जाणिजे यज्ञकर्म ||

सायंकालिन:

शुभं करोति कल्याणं, आरोग्यं धन सम्पदा
शत्रुबुध्हि विनाशाय दीपज्योतिर्नमोऽस्तुते

झोपणयापूर्वी:

ईश्वर रक्षा करो हमारी, हम सब हैं प्रभु शरण तुम्हारी
दिन भर के अपराध हमारे, क्षमा करो करुणानिधि सारे

No comments:

Post a Comment